On Advaita Vedanta: Knowledge of the self is freedom from the self

Acharya Prashant
8 min readApr 18, 2022

The following excerpt is from a samvaad (dialogue) session with Acharya Prashant.

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥

anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada

Nachiketa said: That which you see as other than righteousness and unrighteousness, other than all this cause and effect, other than what has been and what is to be — tell me, that.

~ Katha Upanishad, Chapter 1, Valli 2, Verse 14

✥ ✥ ✥

सर्वे वेदा यत्पदमामनन्ति तपाँ सि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पद्ँ संग्रहेण ब्रवीम्योमित्येतत् ॥

sarve vedā yatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti
yadicchanto brahmacaryaṃ caranti tatte padṁ saṃgraheṇa

--

--