On Bhagavad Gita and Nisargadatta Maharaj: Sacrifice, Death, and ‘I am’

Acharya Prashant
8 min readDec 22, 2020

The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।। 7.30 ।।

sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ cha ye

Acharya Prashant