On Bhagavad Gita and Nisargadatta Maharaj: Sacrifice, Death, and ‘I am’
8 min readDec 22, 2020
--
The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।। 7.30 ।।
sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ cha ye…