On Bhagavad Gita: Even the wise ones behave according to their Prakriti

Acharya Prashant
9 min readJan 11, 2022

The following excerpt is from a samvaad (dialogue) session with Acharya Prashant.

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।। 3.33 ।।

sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān api

prakṛitiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣhyati

Even a man of wisdom behaves according to his own nature. Being follows by their nature. What can restraint do?

~ Shrimad Bhagavad Gita, Chapter 3, Verse 33

✥ ✥ ✥

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।

जहि शत्रुं महाबाहो कामरूपं दुरासदम्।। 3.43 ।।

evaṁ buddheḥ paraṁ buddhvā sanstabhyātmānam ātmanā

jahi śhatruṁ mahā-bāho kāma-rūpaṁ durāsadam

Thus knowing Him, Who is superior to the intellect…

--

--