On Bhagavad Gita: The world as inverted Peepal tree
--
The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.
श्रीभगवानुवाच
ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। 15.1 ।।
śhrī-bhagavān uvācha
ūrdhva-mūlam adhaḥ-śhākham aśhvatthaṁ prāhur avyayam
chhandānsi yasya parṇāni yas taṁ veda sa veda-vit
They speak of an eternal Asvattha rooted above and branching below whose leaves are the Vedas; he who knows it; is a Veda-knower.
~ Shrimad Bhagavad Gita, Chapter 15, Verse 1
✥ ✥ ✥
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवाला: ।।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ।। 15.2 ।।
adhaśh chordhvaṁ prasṛitās tasya śhākhā
guṇa-pravṛiddhā viṣhaya-pravālāḥ
adhaśh cha mūlāny anusantatāni
karmānubandhīni manuṣhya-loke
Below and above spread its branches, nourished by the Gunas; sense-objects are its buds; and below in the human world stretch forth the roots, originating action.
~ Shrimad Bhagavad Gita, Chapter 15, Verse 2
✥ ✥ ✥
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूल
मसङ्गशस्त्रेण दृढेन छित्त्वा ।। 15.3 ।।
na rūpam asyeha…