On Bhagavad Gita: What is the supersensuous sight granted to Arjuna by Krishna?

Acharya Prashant
5 min readJan 3, 2021

The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।

मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ।। 7 ।।

ihaika-sthaṁ jagat kṛitsnaṁ paśhyādya sa-charācharam

mama dehe guḍākeśha yach chānyad draṣhṭum ichchhasi

See now, O Gudakesha, in this body of mine, the whole universe centered in one including the moving and the unmoving and all else that thou desires to see.

~ Shrimad Bhagavad Gita, Chapter 11, Verse 7

✥ ✥ ✥

अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते ।

इति मत्वा भजन्ते मां बुधा भावसमन्विता: ।। 8 ।।

ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate

iti matvā bhajante māṁ budhā bhāva-samanvitāḥ

--

--