On Bhagwad Gita: Are you helping the right person in the right way?

Acharya Prashant
12 min readDec 23, 2020

The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ।। 17.20 ।।

dātavyam iti yad dānaṁ dīyate ‘nupakāriṇe

deśhe kāle cha pātre cha tad dānaṁ sāttvikaṁ smṛitam

“To give is right” — gift given with this idea, to who does no service in return, in a fit place, and to a worthy person, that gift is held to be Sāttvika.

~ Shrimad Bhagavad Gita, Chapter 17, Verse 20

✥ ✥ ✥

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन: ।

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ।। 17.21 ।।

yat tu pratyupakārārthaṁ phalam uddiśhya vā punaḥ

dīyate cha parikliṣhṭaṁ tad dānaṁ rājasaṁ smṛitam

--

--