On Mundaka Upanishad: Purify the doer and the deeds will be set right
Following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मण वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥na cakṣuṣā gṛhyate nāpi vācā…