The one who transcends death knows the world and the self || On Advaita Vedanta (2019)

Acharya Prashant
6 min readApr 20, 2024

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥

andhaṁ tamaḥ praviśanti ye’vidyāmupāsate tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ

They enter into a blinding darkness who worship avidyā; into still greater darkness, as it were, do they enter who delight in vidyā.

~ Ishavasya Upanishad, Verse 9

✥ ✥ ✥

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥

anyadevāhurvidyayā’nyadāhuravidyayā iti śuśruma dhīrāṇāṁ ye nastadvicacakṣire

Different indeed, they say, is the result attained by vidyā; and different indeed, they say, is the result attained by avidyā. Thus we have heard from the wise who had explained it to us.

~ Ishavasya Upanishad, Verse 10

✥ ✥ ✥

विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥

vidyāñcāvidyāñca yastadvedobhayaṁ saha avidyayā mṛtyuṁ tīrtvā vidyayā’mṛtamaśnute

He who knows vidyā and avidyā together transcends mortality through avidyā and reaches immortality through vidyā.

--

--