The world as name and form || On Mundaka Upanishad (2021)

Acharya Prashant
33 min readApr 24, 2024

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥

yathā nadyaḥ syandamānāḥ samudre’staṃ gacchanti nāmarūpe vihāya tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam

As rivers in their flowing reach their home in the ocean and cast off their names and forms

--

--