To move towards Sattva, keep a mirror with you

Acharya Prashant
9 min readJan 18, 2021

The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ १४.६॥

tatra sattvaṁ nirmalatvāt prakāśhakam anāmayam

sukha-saṅgena badhnāti jñāna-saṅgena chānagha

Of these Sattva, because of its stainlessness, luminous and free from evil, binds, O sinless one, by attachment to happiness, and by attachment to knowledge.

~ Shrimad Bhagavad Gita, Chapter 14, Verse 6

✥ ✥ ✥

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ १४.७॥

rajo rāgātmakaṁ viddhi tṛiṣhṇā-saṅga-samudbhavam

tan nibadhnāti kaunteya karma-saṅgena dehinam

Know Rajas to be of the nature of passion, giving…

--

--