Why does Krishna say that the Kauravs are already dead?

Acharya Prashant
7 min readJan 21, 2021

The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।

दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ।। 11.25 ।।

danṣhṭrā-karālāni cha te mukhāni dṛiṣhṭvaiva kālānala-sannibhāni

diśho na jāne na labhe cha śharma prasīda deveśha jagan-nivāsa

Having seen the mouths, fearful with tusks, blazing like Pralaya-fires, I know not the four quarters, nor do I find peace; have mercy, O Lord of the devas, O Abode of the universe.

~ Shrimad Bhagavad Gita, Chapter 11, Verse 25

✥ ✥ ✥

अमी च त्वां धृतराष्ट्रस्य पुत्रा: सर्वे सहैवावनिपालसङ्घै: ।

भीष्मो द्रोण: सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यै: ।। 11.26 ।।

वक्त्राणि ते त्वरमाणा विशन्ति

--

--