Why does Krishna say that the Kauravs are already dead?

Acharya Prashant
7 min readJan 21, 2021

The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।

दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ।। 11.25 ।।

danṣhṭrā-karālāni cha te mukhāni dṛiṣhṭvaiva kālānala-sannibhāni

diśho na jāne na labhe cha śharma prasīda deveśha jagan-nivāsa

Having seen the mouths, fearful with tusks, blazing like Pralaya-fires, I know not the four quarters, nor do I find peace; have mercy, O Lord of the devas, O Abode of the universe.

~ Shrimad Bhagavad Gita, Chapter 11, Verse 25

✥ ✥ ✥

अमी च त्वां धृतराष्ट्रस्य पुत्रा: सर्वे सहैवावनिपालसङ्घै: ।

भीष्मो द्रोण: सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यै: ।। 11.26 ।।

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।

केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: ।। 11.27 ।।

amī cha tvāṁ dhṛitarāśhtrasya putrāḥ sarve sahaivāvani-pāla-saṅghaiḥ

bhīṣhmo droṇaḥ sūta-putras tathāsau sahāsmadīyair api yodha-mukhyaiḥ

vaktrāṇi te tvaramāṇā viśhanti danṣhṭrā-karālāni bhayānakāni

kechid vilagnā daśhanāntareṣhu sandṛiśhyante chūrṇitair uttamāṅgaiḥ

All those sons of Dhritarashtra with hosts of monarchs, Bhishma, Drona and Sutaputra, with the warrior chiefs of ours, enter precipitately into Your…

Acharya Prashant