Why is so much of current spirituality at odds with the Bhagavad Gita?

Acharya Prashant
7 min readJan 19, 2021

The following is an excerpt from a samvaad (dialogue) session with Acharya Prashant.

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह: ।। 13.8 ।।

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।

जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् ।। 13.9 ।।

असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। 13.10 ।।

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

विविक्तदेशसेवित्वमरतिर्जनसंसदि ।। 13.11 ।।

अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ।। 13.12 ।।

amānitvam adambhitvam ahinsā kṣhāntir ārjavam

āchāryopāsanaṁ śhauchaṁ sthairyam ātma-vinigrahaḥ

indriyārtheṣhu vairāgyam anahankāra eva

--

--